Shyamala Dandakam Lyrics – This great hymn has been composed by Maha Kavi Kalidasa. It is a devotional hymn that conveys the deep feelings of love and admiration to Lord Krishna.
Devotees choose to recite Shyamala Dandakam during religious festivals. Devotees chant this song who have a special affinity for Lord Krishna .
Shyamala Dandakam Lyrics in English Version
|| Dhyānaṁ ||
māṇikyavīṇāṁ upālālayantīṁ madālasāṁ man̄julavāgvilāsām |
mahēndranīladyuti kōmālāṅgīṁ mātaṅgakan’yāṁ manasā smarāmi || 1 ||
chaturbhujē chandrakaḷāvatansē kūchōnnatē kuṅkumārāgaśōnē |
puṇḍrēkṣu pāśāṅkuśa puṣpabānahastē namastē jagadēkamātaḥ || 2 ||
|| viniyōgaḥ ||
mātā marakataśyāmā mātāṅgī madaśālinī |
kuryāt katākṣaṁ kalyānī kadambavanavāsinī || 3 ||
II stuti ||
jaya mātāṅgatanayē jaya nīlōtpaladyutē |
jaya saṅgītarasikē jaya līlāśukapriyē || 4 ||
|| daṇḍakaṁ ||
jaya jananī sudhāsamudrā antarudyanmanī dvīpasamr̥ḍhā –
bilvātavī madhyakalpadrumā kalpakādamba kāntāra vāsapriyē
kr̥ttivāsapriyē sarvalōkapriyē ||
sādarārabdha saṅgīta sambhāvanā sambhramālōla-
nīpasragabad’dha cūlīsanāthātrikē sānumatputrikē |
śēkharībhūta śītānśurēkhā mayōkhāvalībad’dhā
susnigdhā nīlālākāśrēṇi śr̥ṅgāritē lōkasambhāvitē ||
kāmalīlā dhanusannibhā bhrūlatāpuṣpa sandōha sandēha kr̥llōchanē
vāksudhāsēchanē chārugōrōchana paṅkakēlī lalāmābhirāmē surāmē ramē
prōllasad’dhvālikā lauktikāśrēṇikā chandrikā māṇḍalōdbhāsi
lāvaṇya gaṇḍasthala n’yastā kastūrikā patrarēkhā samudbhūta saurabhya-
sambhrānta bhr̥ṅgāṅganā gītasāndrī bhavanmadrā tantrīśvarē susvarē
bhāsvarē ||
vallakīvādana prakriyālōlatālī dalabad’dha-
tāṭaṅkabhūṣā viśēṣānvitē sid’dhasam’mānitē ||
divyahālā madōdvēlā hēlālasaccha kṣurāndōḷana śrīsamākṣiptā karnaika-
nīlōtpalē śyāmalē pūrītāśēṣa lōkābhivānchāphalē śrīphalē ||
svēdabindūlla sadphālalāvan’yā niṣyanda sandōha sandēhakr̥n
nāsikāmauktikē sarvaviśvātmikē sarvasid’dhyātmikē kāḷikē mugdhamaṇḍa
smitōdāravaktrasphurāṭ pūgatāmbūla karpūrakhāndōtkarē jnānamudrākarē
sarvasampatkarē padmabhāsvatkarē śrīkarē ||
kundapuṣpadyuti snigdhadantāvaḷī nirmalālōla kallōla sammēḷanē
smērāśōnādharē cāruvīnādharē pakvabimbādharē ||
sulalitā navayauvanārambhā chandrōdayōdvēlā lāvan’yā dugdhārnavāvirbhavat
kambubimbōkabhr̥t kāntarē satkālamandirē mantharē
divyaratnaprabhā bandhurācchannā hārādibhūṣā samudyōtamānā
navadyāṅgaśōbhē śubhē ||
ratnakēyūra raṣmiccā pallava prōllāsaddōlla tārājitē
yōgibhiḥ pūjitē viśvadigmaṇḍalavyāpta mānikyatējaḥ sphurat kaṅkanālaṅkr̥tē ||
vibhramālaṅkr̥tē sādhubhiḥ pūjitē vāsārārambhavēlā samujjrumbha |
mānāravinda pratidvandva pānīdvayē santatōdyaddayē advayē ||
divyaratnōrmikā dīdhīti stōmasandhyāya mānāṅgulī pallavōdyan
nakhēnduprabhāmaṇḍalē sannutākhāṇḍalē citprabhāmaṇḍalē prōllasatkuṇḍalē
tārakārājinīkāṣāhārā vālismēra chārustānā bhōgabhārāṇamān madhya-
vallīvalicēda vīcīsamudyāt samullāsa sandarśitākāra saundarya ratnākarē
vallakībhr̥tkarē kiṅkaraśrīkarē ||
hēmakumbhōpama uttāṅga vakṣōjabhārāvanāmrē trilōkāvanamrē lasadvr̥tta
gambhīra
nābhīsarastīra śaivālaśaṅkākara śyāmarōmāvalībhūṣanē
man̄jusambhāṣanē
chāru śin̄chaṭkātīsūtra nirbhaṭsitānaṅgalīlā dhanuṣṣin̄cinīdambarē
divyaratnāmbarē ||
padmarāgōllāsan mēkhalā mauktikā śrōṇi śōbhājitā svarṇabhūbhr̥ttalē
chandrikāśītalē vikasitā navakinśulātāmrā divyānśukṣcchannā
cārūruśōbhā parabhūta sindūraśōnāya mānēndra mātaṅga hasmārgalē
vaibhavavānaraṅgalē śyāmalē kōmalāsnigdhā ||
nīlōtapalōtpāditānaṅgā kūḍā nīraśaṅkā karōdārā
jaṅghālatē cārulīlāgatē namrādikpālā sīmantinī॥
kuntalā snigdhā nīlaprabhā pan̄chasan̄jātā durvāṅkurāśaṅkā
sāramaga samayōgariṅkhannakhēndu ujjvalē prōjjvālē ||
nirmalē prāhū dēvēśa lakṣmīṣā bhūtēṣā tōyēṣā vānīṣā kīnāśa
daityēśa yakṣēśa vāyavāgni kōtīra mānikyā sanhr̥ṣtabālā tapōddāmaḥ
lakṣa’arasāruṇa tārūn’yā lakṣmīgr̥hītāṅghripadmē supadmē umē ||
ratnapadmāsanē ratnasinhāsanē śaṅkhapadmadvayōpāśritē viśrutē॥
tatra vighnēśa durgāvatukṣētra pālairyutē mattamātaṅga
kan’yāsamūhānvitē bhairavēṣtābhirvēṣitē ||
man̄julā mēnakādyaṅgā nāmānitē dēvi vāmādibhiḥ śaktibhiḥ sēvitē
dhātrī lakṣmyādi śaktyaiṣṭakē sanyutē mātr̥kāmaṇḍalaiḥ maṇḍitē
yakṣha gandharva sid’dhāṅganā māṇḍalairārcitē ||
bhairavī sanvr̥tē pan̄chabānātmikē pan̄chabānēna ratyā cha
sambhāvitē prītibhājā vasantēna chānanditē bhaktibhājaṁ paramaṁ śrēyasē ||
kalpasē yōgināṁ mānasē dyōtasē chandasāmōjasē bhrājasē gītāvidyā
vinōdāti truṣnēna kruṣnēna sampūjyasē bhaktimacchētasā vēdhasā ||
sthūyasē viśvahr̥dyēna vādyēna vidyādharaiḥ gīyasē
śravaṇāhara dakṣiṇānāyā vīnāyā kinnaraiggīryasē ||
yakṣa gandharva sid’dhāṅganā māṇḍalairārcyasē
sarvasaubhāgya vānchāvatībhir vadhūbhiḥ surānāṁ samārādhyasē ||
Sarvavidyā viśēṣātmakaṁ cātugāthā samuccārānā kaṇṭhamūlōllasad
varṇarājitrayaṁ kōmalā śyāmalōdāra pakṣadvayaṁ tundaśōbhāti
dhūrībhavat ||
kinśukaṁ ṭārn śukaṁ lālayantī parikrīdasē
pānipadmadvayēna akṣamālāmapi spātakaṁ jñānasārātmakam ||
pustakān̄cāṅkuśaṁ pāśamābhibhrati tēna san̄chintyasē tasya vaktrāntarāt॥
gadyamādyātmikā bhāratē nis’sarēt yēna vādhvansanādā ||
kr̥tirbhāvyasē tasya vaśyā bhavantistiyāḥ puruṣāḥ yēna vā॥
śātakamba dyutirbhāvyasē sō api lakṣmīsahasraiḥ parikīdatē ||
kinna sid’dhēdvāpuḥ śyāmalaṁ kōmalaṁ chandrachūdānvitam
tāvakaṁ dhyāyataḥ tasya līlā sarōvāridhīḥ tasya kēlīvanam
nandanaṁ tasya bhadrāsanaṁ bhūtalaṁ tasya gīrdēvatā kiṅkarī tasya॥
chāgyākārī śrī svayaṁ ||
sarva tīrthātmikē sarva mantrātmikē
sarva yantrātmikē sarva tantrātmikē ||
sarva chakrātmikē sarva śaktyātmikē
sarva pītātmikē sarva vēdātmikē ||
sarva vidyātmikē sarva yōgātmikē
sarva varnātmikē sarva gītātmikē ||
sarva nādātmikē sarva śabdātmikē
sarva viśvātmikē sarva vargātmikē ||
sarva sarvātmikē sarvagē sarvarūpē
jaganmātakē pāhi māṁ pāhi māṁ pāhi mām ||
dēvi tubhyaṁ namō dēvi tubhyaṁ namō dēvi tubhyaṁ namō dēvi tubhyaṁ namaḥ
|| iti śyāmalā daṇḍakaṁ sampūrṇaṁ ||
Shyamala Dandakam Song – Download Song here ( Credits – D.K. Pattamal)
Shyamala Dandakam Song Lyrics – Download here
FAQ
What is Shyamala Dandakam?
When is Shyamala Dandakam recited?
Is Shyamala Dandakam connected to Goddess Saraswati?