Sri Vishnu Sahasranamam – Download Lyrics, PDF and Song Download
Download Vishnu Sahasranamam Song on our Telegram Channel.
Table of Contents
Vishnu Sahasranamam Lyrics
Hari Om
Shuklam Baradharam Vishnum Shashivarnam Chaturbhujam |
Prasannavadanam Dhyayet Sarva Vighnopashantaye || 1 ||
Yasyadviradavaktradyah Parishadyah Parashshatam |
Vighnam Nighnanti Satatam Vishvaksenam Tamashraye || 2 ||
Vyasam Vasishtha Naptaram Shakteh Pautramakalmasham |
Parasharatmajam Vande Shukatataam Taponidhim || 3 ||
Vyasaya Vishnu Rupaya Vyasarupaya Vishnave |
Namo Vai Brahmanidhaye Vasishthaya Namo Namah || 4 ||
Avikaraya Shuddhaya Nityaya Paramatmane |
Sadaika Rupa Rupaya Vishnave Sarvajishnave || 5 ||
Yasya Smaranamatrena Janma Samsara Bandhanat |
Vimuchyate Namastasmai Vishnave Prabhavishnave || 6 ||
Om Namo Vishnave Prabhavishnave |
Shri Vaishampayana Uvacha
Shrutva Dharma Anasheshena Pavanani Cha Sarvashah |
Yudhishthirah Shantanavam Punarevabhyabhashata || 7 ||
Yudhishthira Uvacha
Kimekam Daivatam Loke Kim Vapyekam Parayanam |
Stuvantah Kam Kamarchantah Prapnuyur-Manavah Shubham || 8 ||
Ko Dharmah Sarvadharmanam Bhavatah Paramo Matah |
Kim Japan-Muchyate Jantur-Janma Samsara Bandhanat || 9 ||
Shri Bhishma Uvacha
Jagatprabhum Devadevam Anantam Purushottamam |
Stuvannama Sahasrena Purushah Satatotthitah || 10 ||
Tameva Charchayannityam Bhaktya Purushamavyayam |
Dhyanan Stuvannamasyamshcha Yajamanastameva Cha || 11 ||
Anadi Nidhanam Vishnum Sarvaloka Maheshvaram |
Lokadhyaksham Stuvannityam Sarva Dukhātigo Bhavet || 12 ||
Brahmanyam Sarva Dharmagnam Lokanam Kirti Vardhanam |
Lokanatham Mahadbhutam Sarvabhuta Bhavodbhavam || 13 ||
Esha Me Sarva Dharmanam Dharmo’dhika Tamomatah |
Yadbhaktya Pundarikaksham Stavairarchen Narah Sada || 14 ||
Paramam Yo Mahattejah Paramam Yo Mahattapah |
Paramam Yo Mahad Brahma Paramam Yah Parayanam || 15 ||
Pavitranam Pavitram Yo Mangalanam Cha Mangalam |
Daivatam Devatanam Cha Bhutanam Yovyayah Pita || 16 ||
Yatah Sarvani Bhutani Bhavantyadi Yugagame |
Yasminsha Pralayam Yanti Punareva Yugakshaye || 17 ||
Tasya Loka Pradhanaya Jagannathasya Bhupate |
Vishnor Nama Sahasram Me Shrunu Papa Bhayapaham || 18 ||
Yani Namani Gaunani Vikhyatani Mahatmanah |
Rishibhih Parigitani Tani Vakshyami Bhutaye || 19 ||
Rishirnamnam Sahasrasya Vedavyaso Mahamunih |
Chhandonushthup Tatha Devo Bhagavan Devakisutah || 20 ||
Amrutam Shuddhabhavo Bijam Shaktir Devaki Nandanah |
Trisama Hridayam Tasya Shantyarthe Viniyujyate || 21 ||
Vishnum Jishnum Mahavishnum Prabhavishnum Maheshvaram ||
Anekarupa Daityantam Namami Purushottamam || 22 ||
Purvanyasah
Asya Shri Vishnor Divya Sahasranama Stotra Mahamantrasya ||
Shri Vedavyaso Bhagavan Rishih |
Anushtup Chandah |
Shri Mahavishnuh Paramatma Shrimannarayano Devata |
Amrutam Shuddhabho Bhanuriti Bijam |
Devaki Nandanah Srashteti Shaktih |
Udbhavah, Kshobano Deva Iti Paramomantrah |
Shankhabhrin Nandaki Chakriti Kilakam |
Shanga Dhanva Gadadhara Ityastram |
Rathanga Pani Rakshobhya Iti Netram |
Trisama Samagah Sameti Kavacham |
Anandam Parabrahmeti Yonih |
Rituh Sudarshanah Kalah Iti Digbandhah ||
Shri Vishvarupa Iti Dhyanam |
Shri Mahavishnu Pritiarthe Sahasranama Jape Viniyogah ||
Dhyanam
Kshirodhanvat Pradeshe Shuchimani Vilasat Saikate Mouktikanam |
Malaklupta Sanasthah Sphatikamani Nibhair-Mouktikair-Manditangah |
Shubhrairabhrair-Adabhrair-Uparivirachitair-Mukta Piyusha Varshaih |
Anandi Nah Puniya Darinalina Gada Shankhapanir-Mukundah || 1 ||
Bhuh Padau Yasya Nabhir-Viyadasura Nilachandra Suryau Cha Netre |
Karnavashah Shirodyaur-Mukhamapi Dahanah Yasya Vasteyamabdhih |
Antastham Yasya Vishvam Sura Nara Khagago Bhogi Gandharva Daityaih |
Chitram Ram Ramyate Tam Tribhuvana Vapusham Vishnumisham Namami || 2 ||
Om Namo Bhagavate Vasudevaya !
Shantakaram Bhujagashayanam Padmanabham Suresham |
Vishvadharam Gagana Sadrisham Meghavarnam Shubhangam |
Lakshmikantam Kamalanayanam Yogi Hridyana Gamyam |
Vande Vishnum Bhava Bhaya Haram Sarva Lokaika Natham || 3 ||
Megha Shyamam Pita Kausheya Vasam Shrivatsakam Kaustubhod-Bhasitangam |
Punyopetam Pundarikayataksham Vishnum Vande Sarvalokaika Natham || 4 ||
Namah Samasta Bhutanam Adi Bhutaya Bhubhrute |
Anekarupa Rupaya Vishnave Prabhavishnave || 5 ||
Sashankhachakram Sakirita Kundalam Sapitavastram Sarasiruhakshanam |
Sahar Vakshahsthala Shobhi Kaustubham Namami Vishnum Shirasa Chaturbhujam || 6 ||
Chhayayam Parijatasya Hemasimhasanopari |
Asinamambudashyama Mayataksha Malankritam || 7 ||
Chandrananam Chaturbahum Shrivatsankita Vakshasam |
Rukmini Satyabhamabhyam Sahitam Krishnamashraye || 8 ||
Om
Vishvam Vishnur Vashatkarah Bhutabhavya Bhavat Prabhuh |
Bhutakrid Bhutabhrid-Bhavo Bhutatma Bhutabhavanah || 1 ||
Putatma Paramatma Cha Muktanam Paramagatih |
Avyayah Purushah Sakshi Kshetragno’kshara Eva Cha || 2 ||
Yogo Yoga Vidam Neta Pradhana Purusheshvarah |
Narasimhavapuh Shriman Keshavah Purushottamah || 3 ||
Sarvah Sharvah Shivah Sthranur Bhutadih Nidhiravyayah |
Sambhavo Bhavano Bharta Prabhavah Prabhurishvarah || 4 ||
Svayambhuh Shambhuradityah Pushkaraksho Mahasvanah |
Anadi Nidhanah Dhata Vidhata Dhaturuttamah || 5 ||
Aprameyo Hrishikesah Padmanabho Maraprabhu |
Vishvakarma Manustvashta Sthavishthah Sthaviro Dhruvah || 6 ||
Agrahyah Shashvato Krishno Lohitakshah Pratardanah |
Prabhuta Strikakubdham Pavitram Mangalam Param || 7 ||
Ishanah Pranadah Prano Jyeshthah Shreshthah Prajapatih |
Hiranyagarbho Bhugarbho Madhavo Madhusudanah || 8 ||
Ishvaro Vikramidhanvi Medhavi Vikramah Kramah |
Anuttamo Duradharshah Kritagnyah Kritisatmavan || 9 ||
Sureshah Sharanam Sharma Vishvaretah Prajabhavah |
Ahah-Samvatsaro Vyalah Pratyayah Sarvadarshanah || 10 ||
Ajah Sarveshvarah Siddhah Siddhih Sarvadir Achyutah |
Vrishakapir Ameyatma Sarva-Yoga-Vinisritah || 11 ||
Vasur Vasumanah Satyah Samatma Sammatah Samah |
Amoghah Pundarikaksho Vrishakarma Vrishakritih || 12 ||
Rudro Bahushira Babhrur Vishvayonih Shuchishravah |
Amritah Shashvata-Sthanur Vara-Aroho Mahatapah || 13 ||
Sarvagah Sarva-Vidbhanur Vishvakseno Janardanah |
Vedo Vedavid Avyango Vedango Vedavit Kavih || 14 ||
Lokadhyakshah Suradhyaksho Dharmadhyakshah Kritakritah |
Chaturatma Chaturvyuhah Chaturdamshtrah Chaturbhujah || 15 ||
Bhrajishnur Bhojanam Bhokta Sahishnur Jagadadijah |
Anagho Vijayo Jeta Vishvayonih Punarvasuh || 16 ||
Upendro Vamanah Pramshur Amoghah Shuchir Urjitah |
Atindrah Samgrahah Sargo Dhritatma Niyamo Yamah || 17 ||
Vedyah Vaidyah Sada-Yogi Viraha Madhavo Madhuh |
Atindriyo Mahamayo Mahotsaho Mahabalah || 18 ||
Mahabuddhir Mahaviryo Mahashaktir Mahadyutih |
Anirdeshyavapuh Shriman Ameyatma Mahadridhrik || 19 ||
Maheshvaso Mahibharta Shrinivasah Satangatih |
Aniruddhah Suranando Govindo Govidam Patih || 20 ||
Marichir Damano Hamsah Suparno Bhujagottamah |
Hiranyanabhah Sutapah Padmanabhah Prajapatih || 21 ||
Amrityuh Sarva-Drik-Simhah Sandhata Sandhiman Sthirah |
Ajo Durmarshanah Shasta Vishrutatma Surariha || 22 ||
Gurur Gurutamo Dhamah Sat Satyaparakramah |
Nimisho Animishah Sragvi Vachaspati Udharadhih || 23 ||
Agrani Gramani Shrimaan Nyayoneta Samiranah |
Sahasramurdha Vishvatma Sahasraksha Sahasrapat || 24 ||
Avartano Nivrittatma Samvritah Sampramardanah |
Ahah Samvartako Vahnih Anilo Dharanidharah || 25 ||
Suprasadah Prasannatma Vishvadrik Vishvabhug Vibuh |
Satkarta Satkritah Sadhur Jahnuh Narayano Narah || 26 ||
Asankhyeyo Aprameyatma Vishishtah Shishtakrit Shuchih |
Siddharthah Siddha-Sankalpah Siddhidah Siddhi-Sadhanah || 27 ||
Vrishahi Vrishabho Vishnur Vrishaparva Vrishodarah |
Vardhano Vardhamanashcha Viviktah Shrutisagarah || 28 ||
Subhujo Durdharo Vagmi Mahendro Vasudo Vasuh |
Naikarupo Brihadrupah Shipivishtah Prakashanah || 29 ||
Ojas-Tejo-Dyutidharah Prakashatma Pratapanah |
Riddhah Spashtaksharo Mantrah Chandramsur Bhaskaradyutih || 30 ||
Amrutamshu-Bhavo Bhanuh Shashabinduh Sureshvarah |
Aushadham Jagatah Setuh Satya-Dharma Parakramah || 31 ||
Bhuta-Bhavya-Bhavan-Nathah Pavanah Pavanah Analah |
Kamaha Kamakrit Kanta Kamah Kamapradah Prabhuh || 32 ||
Yugadi-Krit Yugavarto Naika-Mayo Mahashanah |
Adrishyah Vyaktarupashcha Sahasrajid Anantajit || 33 ||
Ishto Vishishtah Shishteshtah Shikhandi Nahusho Vrishah |
Krodhaha Krodhakrit Karta Vishvabahur Mahidharah || 34 ||
Achyutah Prathitah Pranah Pranado Vasavanujah |
Apam Nidhir Adhisthanam Apramattah Pratishthitah || 35 ||
Skandah Skandadharo Dhuryo Varado Vayuvahanah |
Vasudevo Brihadbhanur Adidevah Purandarah || 36 ||
Ashokah Tarana Starah Shurah Shaurir Janeshvarah |
Anukulah Shatavartah Padmi Padmanibhekshanah || 37 ||
Padmanabho Ravindakshah Padmagarbhah Sharirabhrit |
Mahardhir Riddho Vriddhatma Mahaksho Garudadhvajah || 38 ||
Atulah Sharabho Bhimah Samayajnah Havirharih |
Sarva-Lakshana-Lakshanyo Lakshmivan Samitinjayah || 39 ||
Viksharo Rohito Margo Hetur Damodarah Sahah |
Mahidharo Mahabhago Vegavan Amitashanah || 40 ||
Udbhavah Kshobhanah Devah Shrigarbhah Parameshvarah |
Karanam Karanam Karta Vikarta Gahano Guhah || 41 ||
Vyavasayo Vyavasthanah Sansthanah Sthanado Dhruvah |
Parardhih Paramaspaṣhṭah Tushtah Pushtah Shubhekshanah || 42 ||
Ramo Viramo Virajo Margoneyo Nayonayah |
Virah Shaktimatam Shreshtho Dharmodharma-Viduttamah || 43 ||
Vaikunthah Purushah Pranah Pranadah Pranavah Prithuh |
Hiranyagarbhah Shatrughno Vyapto Vayur Adhokshajah || 44 ||
Rituh Sudarshanah Kalah Parameshthi Parigrahah |
Ugrah Sanvatsaro Daksho Vishramo Vishvadakshinah || 45 ||
Vistarah Sthavara-Sthanuh Pramanam Bijam Avyayam |
Artho Anartho Mahakosho Mahabhogo Mahadhanah || 46 ||
Anirvinnah Sthavishtho Bhur Dharmayupo Mahamakhah |
Nakshatra-Nemir Nakshatri Kshamah Kshamah Samihanah || 47 ||
Yajnah Ijyo Mahejhyashcha Kratuh Satram Satangatih |
Sarvadarshi Vimuktatma Sarvagyo Gyanam Uttamam || 48 ||
Suvratah Sumukhah Sukshmah Sughoshah Sukhado Suhrit |
Manoharo Jitakrodho Virabahur Vidaranah || 49 ||
Svapanah Svavasho Vyapi Naikatma Naikakarmakrit |
Vatsaro Vatsalo Vatsi Ratnagarbho Daneshvarah || 50 ||
Dharma-gub dharma-krid dharmi sad-asat ksharam-aksharam
Avigyata sahasramsur vidhata krita-lakshanah || 51 ||
Gabhastinemih sattvasthah simho bhuta maheshvarah
Adi-devo mahadevo devesho deva-bhrid-guruh || 52 ||
Uttaro gopatir-gopta jnana-gamyah puratanah
Sharira bhuta-bhrid bhokta kapindro bhuri-dakshinah || 53 ||
Somapo mritapah somah purujit puru-sattamah
Vinayo jayah satya-sandho dasharhah satvatam-patih || 54 ||
Jivo vinayita sakshi mukundo mita vikramah
Ambho-nidhir-anantatma mahodadhi shayontakah || 55 ||
Ajo maharhah svabhavyo jitamitrah pramodanah
Anando nandano nandah satya-dharma trivikramah || 56 ||
Maharshih kapilacharyah kritajno medini-patih
Tripadas-tridashadhyaksho maha-shringah kritantakrit || 57 ||
Mahavaraho govindah sushenah kanakaangadi
Guhyo gabhiro gahanah guptash-chakra-gadadharah || 58 ||
Vedhah svango jitah krishno dridhah sankarshano chyutah
Varuno varuno vrikshah pushkaraksho maha-manah || 59 ||
Bhagavan bhagaha nandi vanamali halayudhah
Adityo jyotir-adityah sahishnur gati-sattamah || 60 ||
Sudhanva khandaparashur daruno dravina-pradah
Divasprik sarva-drig-vaso vachaspati-rayonijah || 61 ||
Trisama samagah sama nirvanam bheshajam bhishak
Sannyasa kritchhamah shanto nishtha shantih parayanam || 62 ||
Shubhangah shanti-dah srashta kumudah kuvaleshayah
Gohito gopatir-gopta vrishabhaksho vrishapriyah || 63 ||
Anivarti nivrittatma samkshepta kshemakrith shivah
Shrivatsa-vakshah shrivasah shripatih shrimatam varah || 64 ||
Shridah shrishah shrinivasah shrinidhih shrivibhavanah
Shridharah shrikaro shreyah shriman loka-trayashrayah || 65 ||
Svakshah svangah shatanando nandir-jyotir-ganeshvarah
Vijitatma vidheyatma satkirti chhinnasamshayah || 66 ||
Udirnah sarvatah chakshur anishah shashvata-sthirah
Bhushayo bhushanah bhutir vishokah shokanashanah || 67 ||
Archishman architah kumbho vishuddhatma vishodhanah
Aniruddho pratirathah pradyumno mita vikramah || 68 ||
Kalanemi-niha virah shaurih shurah janeshvarah
Trilokatma trilokesho keshavah keshiha harih || 69 ||
Kamadevah kamapalah kami kantah kritagamah
Anirdeshya-vapur-vishnur viro nanto dhananjayah || 70 ||
Brahmanyo brahma-krit brahma brahma brahma-vivardhanah
Brahmavid brahmano brahmi brahmajnah brahmanapriyah || 71 ||
Maha-kramo maha-karma maha-teja mahoragah
Maha-kratuh maha-yajva maha-yajno maha-havih || 72 ||
Stavyah stava-priyah stotram stutih stota ranapriyah
Purnah purayita punyah punya-kirti ranamayah || 73 ||
Manojavas-tirthakaro vasu-reta vasupradah
Vasu-prado vasudevo vasur vasumana havih || 74 ||
Satgatih satkritih satta sadbhutih satparayanah
Shuraseno yadu-shreshthah sannivasah suyamunah || 75 ||
Bhutavaso vasudevah sarvasu nilayonalah
Darpaha darpado dripto durdharathaparajitah || 76 ||
Vishva-murtir maha-murtir diptamurtir amurtiman
Aneka-murtir-avyaktah shatamurtih shatananah || 77 ||
Eko naikah savah kah kim yattat padam anuttamam
Loka-bandhur loka-natho madhavo bhakta-vatsalah || 78 ||
Suvarna-varno hemango varangash-chandanangadi
Viraha vishamah shunyo ghrita-shirachalah chalah || 79 ||
Amani Manado manyo loka-swami triloka-dhrit
Sumedha medhajo dhanyah satya-medha dharadharah || 80 ||
Download Vishnu Sahasranamam PDF here
Download Vishnu Sahasranamam PDF in Telugu here
You may also like – Hanuman Chalisa Lyrics