Sri Vishnu Sahasranamam Lyrics, PDF and Song Download

Sri Vishnu Sahasranamam – Download Lyrics, PDF and Song Download

Download Vishnu Sahasranamam Song on our Telegram Channel.

 

Vishnu Sahasranamam Lyrics

Hari Om

Shuklam Baradharam Vishnum Shashivarnam Chaturbhujam |
Prasannavadanam Dhyayet Sarva Vighnopashantaye || 1 ||

Yasyadviradavaktradyah Parishadyah Parashshatam |
Vighnam Nighnanti Satatam Vishvaksenam Tamashraye || 2 ||

Vyasam Vasishtha Naptaram Shakteh Pautramakalmasham |
Parasharatmajam Vande Shukatataam Taponidhim || 3 ||

Vyasaya Vishnu Rupaya Vyasarupaya Vishnave |
Namo Vai Brahmanidhaye Vasishthaya Namo Namah || 4 ||

Avikaraya Shuddhaya Nityaya Paramatmane |
Sadaika Rupa Rupaya Vishnave Sarvajishnave || 5 ||

Yasya Smaranamatrena Janma Samsara Bandhanat |
Vimuchyate Namastasmai Vishnave Prabhavishnave || 6 ||

Om Namo Vishnave Prabhavishnave |

Shri Vaishampayana Uvacha
Shrutva Dharma Anasheshena Pavanani Cha Sarvashah |
Yudhishthirah Shantanavam Punarevabhyabhashata || 7 ||

Yudhishthira Uvacha
Kimekam Daivatam Loke Kim Vapyekam Parayanam |
Stuvantah Kam Kamarchantah Prapnuyur-Manavah Shubham || 8 ||

Ko Dharmah Sarvadharmanam Bhavatah Paramo Matah |
Kim Japan-Muchyate Jantur-Janma Samsara Bandhanat || 9 ||

Shri Bhishma Uvacha

Jagatprabhum Devadevam Anantam Purushottamam |
Stuvannama Sahasrena Purushah Satatotthitah || 10 ||

Tameva Charchayannityam Bhaktya Purushamavyayam |
Dhyanan Stuvannamasyamshcha Yajamanastameva Cha || 11 ||

Anadi Nidhanam Vishnum Sarvaloka Maheshvaram |
Lokadhyaksham Stuvannityam Sarva Dukhātigo Bhavet || 12 ||

Brahmanyam Sarva Dharmagnam Lokanam Kirti Vardhanam |
Lokanatham Mahadbhutam Sarvabhuta Bhavodbhavam || 13 ||

Esha Me Sarva Dharmanam Dharmo’dhika Tamomatah |
Yadbhaktya Pundarikaksham Stavairarchen Narah Sada || 14 ||

Paramam Yo Mahattejah Paramam Yo Mahattapah |
Paramam Yo Mahad Brahma Paramam Yah Parayanam || 15 ||

Pavitranam Pavitram Yo Mangalanam Cha Mangalam |
Daivatam Devatanam Cha Bhutanam Yovyayah Pita || 16 ||

Yatah Sarvani Bhutani Bhavantyadi Yugagame |
Yasminsha Pralayam Yanti Punareva Yugakshaye || 17 ||

Tasya Loka Pradhanaya Jagannathasya Bhupate |
Vishnor Nama Sahasram Me Shrunu Papa Bhayapaham || 18 ||

Yani Namani Gaunani Vikhyatani Mahatmanah |
Rishibhih Parigitani Tani Vakshyami Bhutaye || 19 ||

Rishirnamnam Sahasrasya Vedavyaso Mahamunih |
Chhandonushthup Tatha Devo Bhagavan Devakisutah || 20 ||

Amrutam Shuddhabhavo Bijam Shaktir Devaki Nandanah |
Trisama Hridayam Tasya Shantyarthe Viniyujyate || 21 ||

Vishnum Jishnum Mahavishnum Prabhavishnum Maheshvaram ||
Anekarupa Daityantam Namami Purushottamam || 22 ||

Purvanyasah

Asya Shri Vishnor Divya Sahasranama Stotra Mahamantrasya ||
Shri Vedavyaso Bhagavan Rishih |
Anushtup Chandah |
Shri Mahavishnuh Paramatma Shrimannarayano Devata |
Amrutam Shuddhabho Bhanuriti Bijam |
Devaki Nandanah Srashteti Shaktih |
Udbhavah, Kshobano Deva Iti Paramomantrah |
Shankhabhrin Nandaki Chakriti Kilakam |
Shanga Dhanva Gadadhara Ityastram |
Rathanga Pani Rakshobhya Iti Netram |
Trisama Samagah Sameti Kavacham |
Anandam Parabrahmeti Yonih |
Rituh Sudarshanah Kalah Iti Digbandhah ||
Shri Vishvarupa Iti Dhyanam |
Shri Mahavishnu Pritiarthe Sahasranama Jape Viniyogah ||

Dhyanam

Kshirodhanvat Pradeshe Shuchimani Vilasat Saikate Mouktikanam |
Malaklupta Sanasthah Sphatikamani Nibhair-Mouktikair-Manditangah |
Shubhrairabhrair-Adabhrair-Uparivirachitair-Mukta Piyusha Varshaih |
Anandi Nah Puniya Darinalina Gada Shankhapanir-Mukundah || 1 ||

Bhuh Padau Yasya Nabhir-Viyadasura Nilachandra Suryau Cha Netre |
Karnavashah Shirodyaur-Mukhamapi Dahanah Yasya Vasteyamabdhih |
Antastham Yasya Vishvam Sura Nara Khagago Bhogi Gandharva Daityaih |
Chitram Ram Ramyate Tam Tribhuvana Vapusham Vishnumisham Namami || 2 ||

Om Namo Bhagavate Vasudevaya !

Shantakaram Bhujagashayanam Padmanabham Suresham |
Vishvadharam Gagana Sadrisham Meghavarnam Shubhangam |
Lakshmikantam Kamalanayanam Yogi Hridyana Gamyam |
Vande Vishnum Bhava Bhaya Haram Sarva Lokaika Natham || 3 ||

Megha Shyamam Pita Kausheya Vasam Shrivatsakam Kaustubhod-Bhasitangam |
Punyopetam Pundarikayataksham Vishnum Vande Sarvalokaika Natham || 4 ||

Namah Samasta Bhutanam Adi Bhutaya Bhubhrute |
Anekarupa Rupaya Vishnave Prabhavishnave || 5 ||

Sashankhachakram Sakirita Kundalam Sapitavastram Sarasiruhakshanam |
Sahar Vakshahsthala Shobhi Kaustubham Namami Vishnum Shirasa Chaturbhujam || 6 ||

Chhayayam Parijatasya Hemasimhasanopari |
Asinamambudashyama Mayataksha Malankritam || 7 ||

Chandrananam Chaturbahum Shrivatsankita Vakshasam |
Rukmini Satyabhamabhyam Sahitam Krishnamashraye || 8 ||

Om

Vishvam Vishnur Vashatkarah Bhutabhavya Bhavat Prabhuh |
Bhutakrid Bhutabhrid-Bhavo Bhutatma Bhutabhavanah || 1 ||

Putatma Paramatma Cha Muktanam Paramagatih |
Avyayah Purushah Sakshi Kshetragno’kshara Eva Cha || 2 ||

Yogo Yoga Vidam Neta Pradhana Purusheshvarah |
Narasimhavapuh Shriman Keshavah Purushottamah || 3 ||

Sarvah Sharvah Shivah Sthranur Bhutadih Nidhiravyayah |
Sambhavo Bhavano Bharta Prabhavah Prabhurishvarah || 4 ||

Svayambhuh Shambhuradityah Pushkaraksho Mahasvanah |
Anadi Nidhanah Dhata Vidhata Dhaturuttamah || 5 ||

Aprameyo Hrishikesah Padmanabho Maraprabhu |
Vishvakarma Manustvashta Sthavishthah Sthaviro Dhruvah || 6 ||

Agrahyah Shashvato Krishno Lohitakshah Pratardanah |
Prabhuta Strikakubdham Pavitram Mangalam Param || 7 ||

Ishanah Pranadah Prano Jyeshthah Shreshthah Prajapatih |
Hiranyagarbho Bhugarbho Madhavo Madhusudanah || 8 ||

Ishvaro Vikramidhanvi Medhavi Vikramah Kramah |
Anuttamo Duradharshah Kritagnyah Kritisatmavan || 9 ||

Sureshah Sharanam Sharma Vishvaretah Prajabhavah |
Ahah-Samvatsaro Vyalah Pratyayah Sarvadarshanah || 10 ||

Ajah Sarveshvarah Siddhah Siddhih Sarvadir Achyutah |
Vrishakapir Ameyatma Sarva-Yoga-Vinisritah || 11 ||

Vasur Vasumanah Satyah Samatma Sammatah Samah |
Amoghah Pundarikaksho Vrishakarma Vrishakritih || 12 ||

Rudro Bahushira Babhrur Vishvayonih Shuchishravah |
Amritah Shashvata-Sthanur Vara-Aroho Mahatapah || 13 ||

Sarvagah Sarva-Vidbhanur Vishvakseno Janardanah |
Vedo Vedavid Avyango Vedango Vedavit Kavih || 14 ||

Lokadhyakshah Suradhyaksho Dharmadhyakshah Kritakritah |
Chaturatma Chaturvyuhah Chaturdamshtrah Chaturbhujah || 15 ||

Bhrajishnur Bhojanam Bhokta Sahishnur Jagadadijah |
Anagho Vijayo Jeta Vishvayonih Punarvasuh || 16 ||

Upendro Vamanah Pramshur Amoghah Shuchir Urjitah |
Atindrah Samgrahah Sargo Dhritatma Niyamo Yamah || 17 ||

Vedyah Vaidyah Sada-Yogi Viraha Madhavo Madhuh |
Atindriyo Mahamayo Mahotsaho Mahabalah || 18 ||

Mahabuddhir Mahaviryo Mahashaktir Mahadyutih |
Anirdeshyavapuh Shriman Ameyatma Mahadridhrik || 19 ||

Maheshvaso Mahibharta Shrinivasah Satangatih |
Aniruddhah Suranando Govindo Govidam Patih || 20 ||

Marichir Damano Hamsah Suparno Bhujagottamah |
Hiranyanabhah Sutapah Padmanabhah Prajapatih || 21 ||

Amrityuh Sarva-Drik-Simhah Sandhata Sandhiman Sthirah |
Ajo Durmarshanah Shasta Vishrutatma Surariha || 22 ||

Gurur Gurutamo Dhamah Sat Satyaparakramah |
Nimisho Animishah Sragvi Vachaspati Udharadhih || 23 ||

Agrani Gramani Shrimaan Nyayoneta Samiranah |
Sahasramurdha Vishvatma Sahasraksha Sahasrapat || 24 ||

Avartano Nivrittatma Samvritah Sampramardanah |
Ahah Samvartako Vahnih Anilo Dharanidharah || 25 ||

Suprasadah Prasannatma Vishvadrik Vishvabhug Vibuh |
Satkarta Satkritah Sadhur Jahnuh Narayano Narah || 26 ||

Asankhyeyo Aprameyatma Vishishtah Shishtakrit Shuchih |
Siddharthah Siddha-Sankalpah Siddhidah Siddhi-Sadhanah || 27 ||

Vrishahi Vrishabho Vishnur Vrishaparva Vrishodarah |
Vardhano Vardhamanashcha Viviktah Shrutisagarah || 28 ||

Subhujo Durdharo Vagmi Mahendro Vasudo Vasuh |
Naikarupo Brihadrupah Shipivishtah Prakashanah || 29 ||

Ojas-Tejo-Dyutidharah Prakashatma Pratapanah |
Riddhah Spashtaksharo Mantrah Chandramsur Bhaskaradyutih || 30 ||

Amrutamshu-Bhavo Bhanuh Shashabinduh Sureshvarah |
Aushadham Jagatah Setuh Satya-Dharma Parakramah || 31 ||

Bhuta-Bhavya-Bhavan-Nathah Pavanah Pavanah Analah |
Kamaha Kamakrit Kanta Kamah Kamapradah Prabhuh || 32 ||

Yugadi-Krit Yugavarto Naika-Mayo Mahashanah |
Adrishyah Vyaktarupashcha Sahasrajid Anantajit || 33 ||

Ishto Vishishtah Shishteshtah Shikhandi Nahusho Vrishah |
Krodhaha Krodhakrit Karta Vishvabahur Mahidharah || 34 ||

Achyutah Prathitah Pranah Pranado Vasavanujah |
Apam Nidhir Adhisthanam Apramattah Pratishthitah || 35 ||

Skandah Skandadharo Dhuryo Varado Vayuvahanah |
Vasudevo Brihadbhanur Adidevah Purandarah || 36 ||

Ashokah Tarana Starah Shurah Shaurir Janeshvarah |
Anukulah Shatavartah Padmi Padmanibhekshanah || 37 ||

Padmanabho Ravindakshah Padmagarbhah Sharirabhrit |
Mahardhir Riddho Vriddhatma Mahaksho Garudadhvajah || 38 ||

Atulah Sharabho Bhimah Samayajnah Havirharih |
Sarva-Lakshana-Lakshanyo Lakshmivan Samitinjayah || 39 ||

Viksharo Rohito Margo Hetur Damodarah Sahah |
Mahidharo Mahabhago Vegavan Amitashanah || 40 ||

Udbhavah Kshobhanah Devah Shrigarbhah Parameshvarah |
Karanam Karanam Karta Vikarta Gahano Guhah || 41 ||

Vyavasayo Vyavasthanah Sansthanah Sthanado Dhruvah |
Parardhih Paramaspaṣhṭah Tushtah Pushtah Shubhekshanah || 42 ||

Ramo Viramo Virajo Margoneyo Nayonayah |
Virah Shaktimatam Shreshtho Dharmodharma-Viduttamah || 43 ||

Vaikunthah Purushah Pranah Pranadah Pranavah Prithuh |
Hiranyagarbhah Shatrughno Vyapto Vayur Adhokshajah || 44 ||

Rituh Sudarshanah Kalah Parameshthi Parigrahah |
Ugrah Sanvatsaro Daksho Vishramo Vishvadakshinah || 45 ||

Vistarah Sthavara-Sthanuh Pramanam Bijam Avyayam |
Artho Anartho Mahakosho Mahabhogo Mahadhanah || 46 ||

Anirvinnah Sthavishtho Bhur Dharmayupo Mahamakhah |
Nakshatra-Nemir Nakshatri Kshamah Kshamah Samihanah || 47 ||

Yajnah Ijyo Mahejhyashcha Kratuh Satram Satangatih |
Sarvadarshi Vimuktatma Sarvagyo Gyanam Uttamam || 48 ||

Suvratah Sumukhah Sukshmah Sughoshah Sukhado Suhrit |
Manoharo Jitakrodho Virabahur Vidaranah || 49 ||

Svapanah Svavasho Vyapi Naikatma Naikakarmakrit |
Vatsaro Vatsalo Vatsi Ratnagarbho Daneshvarah || 50 ||

Dharma-gub dharma-krid dharmi sad-asat ksharam-aksharam
Avigyata sahasramsur vidhata krita-lakshanah || 51 ||

Gabhastinemih sattvasthah simho bhuta maheshvarah
Adi-devo mahadevo devesho deva-bhrid-guruh || 52 ||

Uttaro gopatir-gopta jnana-gamyah puratanah
Sharira bhuta-bhrid bhokta kapindro bhuri-dakshinah || 53 ||

Somapo mritapah somah purujit puru-sattamah
Vinayo jayah satya-sandho dasharhah satvatam-patih || 54 ||

Jivo vinayita sakshi mukundo mita vikramah
Ambho-nidhir-anantatma mahodadhi shayontakah || 55 ||

Ajo maharhah svabhavyo jitamitrah pramodanah
Anando nandano nandah satya-dharma trivikramah || 56 ||

Maharshih kapilacharyah kritajno medini-patih
Tripadas-tridashadhyaksho maha-shringah kritantakrit || 57 ||

Mahavaraho govindah sushenah kanakaangadi
Guhyo gabhiro gahanah guptash-chakra-gadadharah || 58 ||

Vedhah svango jitah krishno dridhah sankarshano chyutah
Varuno varuno vrikshah pushkaraksho maha-manah || 59 ||

Bhagavan bhagaha nandi vanamali halayudhah
Adityo jyotir-adityah sahishnur gati-sattamah || 60 ||

Sudhanva khandaparashur daruno dravina-pradah
Divasprik sarva-drig-vaso vachaspati-rayonijah || 61 ||

Trisama samagah sama nirvanam bheshajam bhishak
Sannyasa kritchhamah shanto nishtha shantih parayanam || 62 ||

Shubhangah shanti-dah srashta kumudah kuvaleshayah
Gohito gopatir-gopta vrishabhaksho vrishapriyah || 63 ||

Anivarti nivrittatma samkshepta kshemakrith shivah
Shrivatsa-vakshah shrivasah shripatih shrimatam varah || 64 ||

Shridah shrishah shrinivasah shrinidhih shrivibhavanah
Shridharah shrikaro shreyah shriman loka-trayashrayah || 65 ||

Svakshah svangah shatanando nandir-jyotir-ganeshvarah
Vijitatma vidheyatma satkirti chhinnasamshayah || 66 ||

Udirnah sarvatah chakshur anishah shashvata-sthirah
Bhushayo bhushanah bhutir vishokah shokanashanah || 67 ||

Archishman architah kumbho vishuddhatma vishodhanah
Aniruddho pratirathah pradyumno mita vikramah || 68 ||

Kalanemi-niha virah shaurih shurah janeshvarah
Trilokatma trilokesho keshavah keshiha harih || 69 ||

Kamadevah kamapalah kami kantah kritagamah
Anirdeshya-vapur-vishnur viro nanto dhananjayah || 70 ||

Brahmanyo brahma-krit brahma brahma brahma-vivardhanah
Brahmavid brahmano brahmi brahmajnah brahmanapriyah || 71 ||

Maha-kramo maha-karma maha-teja mahoragah
Maha-kratuh maha-yajva maha-yajno maha-havih || 72 ||

Stavyah stava-priyah stotram stutih stota ranapriyah
Purnah purayita punyah punya-kirti ranamayah || 73 ||

Manojavas-tirthakaro vasu-reta vasupradah
Vasu-prado vasudevo vasur vasumana havih || 74 ||

Satgatih satkritih satta sadbhutih satparayanah
Shuraseno yadu-shreshthah sannivasah suyamunah || 75 ||

Bhutavaso vasudevah sarvasu nilayonalah
Darpaha darpado dripto durdharathaparajitah || 76 ||

Vishva-murtir maha-murtir diptamurtir amurtiman
Aneka-murtir-avyaktah shatamurtih shatananah || 77 ||

Eko naikah savah kah kim yattat padam anuttamam
Loka-bandhur loka-natho madhavo bhakta-vatsalah || 78 ||

Suvarna-varno hemango varangash-chandanangadi
Viraha vishamah shunyo ghrita-shirachalah chalah || 79 ||

Amani Manado manyo loka-swami triloka-dhrit
Sumedha medhajo dhanyah satya-medha dharadharah || 80 ||

Download Vishnu Sahasranamam PDF here

Download Vishnu Sahasranamam PDF in Telugu here

You may also likeHanuman Chalisa Lyrics

Hi, My name is Varma

Leave a Comment