Dasara Durga Puja 2024: 7 Most Powerful Mantras to Chant on Vijayadashami

Durga Puja, also known as Navratri Puja, is a vibrant festival celebrated over nine nights and ten days, in the month of October. The 10th day, called Vijayadashami, is considered to be very auspicious for starting new beginnings.

It is said that, Goddess Durga undertook a rigorous meditation for nine days to defeat the demon Mahishasur. Over this period, she meditated in her different formsโ€”Durga, Mahalakshmi, and Saraswatiโ€”representing a journey from darkness to wisdom. Finally, the 10th day, Vijayadashami, marks her final victory, celebrating the triumph of good over evil.

Here are the 7 most most powerful Durga Stotrams and Mantras to chant on the sacred day of Vijayadashami to receive blessings from Durga Devi and overcome all sins and obstacles in life.

This article describes the most powerful durga devi mantras to chant on vijayadashami or dasara 2024
Dasara Durga Devi 2024

7 Most Powerful Durga Puja Stotrams

Durga Stotram

Namastฤ“ ล›araแน‡yฤ“ ล›ivฤ“ sฤnukampฤ“
namastฤ“ jagad vyฤpikฤ“ viล›va rลซpฤ“

namastฤ“ jagad vandฤ“ pฤdฤravindฤ“
namastฤ“ jagat tฤrฤซnฤ“ trฤhi durgฤ“ ||

Durga Smarana Mantra

Sinhฤrลซdhฤแน trinฤ“traแน |
karatala vilasat ล›aแน…kha cakrฤล›iramyaแน ||
bhaktฤbhฤซแนฃtฤ pradฤtrฤซแน ripumathana karฤซm
sarvalลkaika vandyaแน ||

sarvฤlaแน…kฤra yuktaแน ล›aล›iyuta mukutฤแน |
ล›yฤmalฤแน…gฤซ krฬฅล›ฤแน…gฤซm ||
durgฤแน dฤ“vฤซแน ล›aranฤmahaแน prapadyฤ“ |
ล›araแน‡aแน aham aล›ฤ“แนฃฤ pฤdu mลซlanฤya ||

Durga Pancharatnam

Atanu jรฑฤnayลgฤnu gata paล›yan –
tvamฤ“va dฤ“vi svagunairvฤซ gลซแธhaแน |
tvamฤ“va ล›aktiแธฅ paramฤ“ล›varasya
mฤแน pฤhi sarvฤ“ล›vari mลkแนฃadฤtrฤซ ||1||

dฤ“vฤtmaล›aktiแธฅ stutivฤkyagฤซtam
maharแนฃilลkasya purฤtprasannam |
guhฤtparaแน vyลma sattฤ pratiแนฃแนญhฤ
mฤแน pฤhi sarvฤ“ล›vari mลkแนฃadฤtrฤซ || 2 ||

parasya ล›aktiแธฅ vivid haiva ล›rลซyasฤ“
ล›vฤ“tฤล›va vฤkyลditฤ dฤ“vi durgฤ“ |
svabhฤvitiแน…gayฤvalakriyatฤ“
mฤแน pฤhi sarvฤ“ล›vari mลkแนฃadฤtrฤซ || 3 ||

dฤ“vฤtmaล›aktyฤ“na ล›ivฤtmabhลซtฤเฅฅ
yatkลซrma vฤyauyฤ svaccลvi vidyฤ |
sampฤล›a vicchฤ“da karฤซ prasid’dhฤ
mฤแน pฤhi sarvฤ“ล›varฤซ mลkแนฃadฤtrฤซ ||4||

tvaแน brahma pucchฤ vividhฤlayลซrฤซเฅฅ
brahma pratiแนฃแนญhatฤsi upadiแนฃtฤ gฤซtฤ |
jรฑฤnasvarลซpฤtmagฤ yฤkhilฤnaแน
mฤแน pฤhi sarvฤ“ล›varฤซ mลkแนฃadฤtrฤซ ||5||

Durga Dwatrinsha Namavali

Durgฤ durgฤrtฤซ ล›amanฤซ durgฤ ฤpadvฤซ nivฤrinฤซ |
durgamฤ ccฤ“dinฤซ durgฤ sฤdhinฤซ durgฤ nฤล›inฤซ || 1 ||

durgatลd’dhฤrฤซnฤซ durganihantrฤซ durgamฤpahฤ |
durgamajรฑฤnadฤ durgฤdaityalลka dฤvaแน‡ฤlฤ || 2 ||

durgamฤdurgamฤlลkฤ durgamฤ ฤtmasvarลซpinฤซ |
durgamฤrgapradฤ durgamฤvidyฤ durgamฤล›ritฤ || 3 ||

durgamajรฑฤna sansthฤnฤ durgamadhyฤnabhฤแนฃinฤซ |
durgamลhฤ durgamฤgฤ durgamฤrthasvarลซpinฤซ || 4 ||

durgamฤsura sanhantrฤซ durgamฤyudha dhฤrinฤซ |
durgamฤแน…gฤซ durgฤmฤtฤ durgamyฤ durgamฤ“ล›varฤซ || 5 ||

durgฤbhฤซmฤ durgฤbhฤmฤ durgฤbhฤ durgฤdฤriแน‡ฤซ |
nฤmฤvaแธทiแน imฤแน yastu durgฤyฤ sudhฤซ mฤnavaแธฅเฅฅ
paแนญhฤ“t sarva bhayฤnmuktล bhaviแนฃyati na sanล›ayaแธฅ || 6 ||

ล›atrubhiแธฅ pฤซdyamฤnล vฤ durgฤbandhagatล api vฤ |
dvฤtrinล›annฤma patฤ“na mucyatฤ“ nฤtra sanล›ayaแธฅ || 7||

Durga Suktam

ลŒแน jฤtavฤ“dasฤ“ sunฤvฤma sลma mฤrฤtฤซyatล nidahati vฤ“daแธฅ |
sa naแธฅ pฤrแนฃadati durgฤni viล›vฤ nฤvฤ“va sindhuแน duritฤtyฤgnihi | |

tฤmagnivarnฤแน tapasฤ jvalantฤซแน vairลcanฤซแน karmaphalฤ“แนฃu juแนฃแนญฤm |
durgฤแน dฤ“vฤซgm ล›aranฤmahaแน prapadyฤ“ sutarasi tarasฤ“ namaแธฅ | |

agnฤ“ tvaแน pฤrฤyaแน‡a navyล asmฤnt svastibhirati durgฤni viล›vฤ |
pลซล›ca prฬฅthvฤซ bahulฤ na urvฤซ bhavฤ tลkฤya tanayฤya ล›anyลhล | |

viล›vฤni nล durgฤhฤ jฤtavฤ“daแธฅ sindhunnฤ nฤvฤ duritฤtiparแนฃฤซ |
agnฤ“ atrivanmฤnasฤ grฬฅnฤnลsmฤkaแน bลdhyavitฤ tanลซnฤm | |

prฬฅtฤnฤ jitagaแน sahamฤnaแน ugraแน agnigm huvฤ“ma paramฤtsฤdhasthฤt |
sa naแธฅ pฤrแนฃadati durgฤni viล›vฤ kแนฃamaddฤ“vล ati duritฤtyฤgnihi | |

pratnลแนฃi kamฤซdyล adhvarฤ“แนฃu sanฤcca hลtฤ navyaล›ca satsi |
svฤรฑcฤgnฤ“ tanuvaแน piprฤyasvฤsmabhyฤแน ca saubhฤgamฤyฤjasva | |

gลbhirjuแนฃtamayujล niล›iktaแน tฤvฤ“ndra viแนฃnลr anusanฬ„carฤ“ma |
nฤkasya prฬฅแนฃtamabhi sanvasฤnล vaiแนฃแน‡avฤซแน lลka iha mฤdayantฤm | |

ลแน kฤtyฤyanฤya vidmahฤ“ kan’yฤkumฤri dhฤซmahi |
tannล durgฤซแธฅ pracลdayฤt | |

ลแน ล›ฤntiแธฅ ล›ฤntiแธฅ ล›ฤntiแธฅ ||

Durga Sapta Shlokam

ลŒแน asya ล›rฤซ durgฤ sapta ล›lลkฤซ mahฤmantrasya
nฤrฤyaแน‡a ruแนฃihi anuแนฃtupฤdฤซni chandฤnsฤซ
ล›rฤซ mahฤkฤแธทฤซ mahฤlakแนฃmฤซ mahฤsarasvatyล dฤ“vatฤแธฅเฅฅ
ล›rฤซ jagadambฤ prฤซtyarthฤ“ japฤ“ viniyลgaแธฅ ||

jรฑฤninฤm api cฤ“tฤnsi dฤ“vฤซ bhagavatฤซ hi sฤ |
balฤdฤkrฬฅแนฃya mลhฤya mahฤmฤyฤ prayacchati || 1 ||

durgฤ“ smrฬฅtฤ harasi bhฤซmiแน aล›ฤ“แนฃa jantลแธฅ
svasthaiแธฅ smrฬฅtฤ matimatฤซva ล›ubhaแน dadฤsi |
dฤridrya duแธฅkha bhaya hฤrฤซnฤซ kฤ tvadan’yฤ
sarvลpakฤra karaแน‡ฤya sadฤrdra cittฤ || 2 ||

sarva mฤแน…galฤ mฤแน…galyฤ“ ล›ivฤ“ sarvฤrtha sฤdhikฤ“ |
ล›araแน‡yฤ“ trayambakฤ“ gaurฤซ nฤrฤyaแน‡ani namลstu tฤ“ || 3 ||

ล›aranฤgata dฤซnฤrta paritranฤ parฤyanฤ“ |
sarvasyฤrthฤ“ harฤ“ dฤ“vi nฤrฤyaแน‡ani namลstu tฤ“ || 4 ||

sarvasvarลซpฤ“ sarvฤ“ล›ฤ“ sarvaล›akti samanvitฤ“ |
bhayฤ“bhyaแธฅ trฤhi nล dฤ“vฤซ durgฤ“ dฤ“vฤซ namลstu tฤ“ || 5 ||

rลgฤn aล›ฤ“แนฃan apahansi tuแนฃtฤ ruแนฃtฤ tu kฤmฤn sakalan abhiแนฃatฤn
tvฤแน ฤล›ritฤnฤแน na vipannฤrฤnฤแน tvฤแน ฤล›ritฤ hyaล›rayatฤm || 6 ||

sarvฤbฤdhฤ praล›amฤnaแน trailลkyasya akhilฤ“ล›varฤซ |
ฤ“vamฤ“va tvayฤ kฤryam asmad vairi vinฤล›anam || 7 ||

|| iti durgฤ sapta ล›lลkฤซ ||

Durga Stuti

Tvamฤ“va sarva jananฤซ mลซlฤ prakrฬฅtฤซล›varฤซ |

tvamฤ“va ฤdyฤ srฬฅแนฃti vidhau svฤ“cchฤya triguแน‡ฤtmikฤ || 1 ||

kฤryฤrtha saguแน‡ฤ tvaแน ca vฤstutล nirguแน‡ฤ svayaแน |
parabrahma svarลซpฤ tvaแน satyฤ nityฤ sanฤtanฤซ || 2 ||

tฤ“jaแธฅ svarลซpฤ paramฤ bhaktฤnugraha vigrahฤ |
sarva svarลซpฤ sarvฤ“แนฃฤ sarvฤdhฤra parฤtparฤ || 3 ||

sarvฤ bฤซjฤ svarลซpฤ ca sarvฤ pลซjyฤ nirฤล›rayฤ |
sarvajรฑฤ sarvatลbhadrฤ sarva maแน…gaแธทฤ maแน…gaแธทฤ || 4 ||

sarva bud’dhi svarลซpฤ ca sarvฤ ล›akti svarลซpinฤซ |
sarvajรฑฤna pradฤ dฤ“vฤซ sarvajรฑฤ sarvabhฤvinฤซ || 5 ||

tvaแน svฤhฤ dฤ“vadฤnฤ“ ca pitrฬฅdฤnฤ“ svadhฤ svayaแน |
dakแนฃiแน‡ฤ sarvadฤnฤ“ ca sarvฤ ล›akti svarลซpinฤซ || 6 ||

nidrฤ tvaแน ca dayฤyฤ tvaแน ca truแนฃแน‡ฤ tvaแน ca manaแธฅpriyฤ |
kแนฃukแนฃฤntiแธฅ ล›ฤntirฤซแนฃฤ ca kฤntiแธฅ srฬฅแนฃtiล›ca ล›ฤล›vatฤซ || 7

ล›rad’dhฤ puแนฃโ€Œtiล›ca tฤndrฤ ca lajjฤ ล›ลbhฤ dayฤ tathฤ |
satฤแน sampat sarvarลซpฤ ca vipatti rasayatฤmihฤ || 8 ||

prฤซti rลซpฤ puแน‡yavantฤ pฤpinฤแน kalahฤแน…kurฤ |
ล›ฤล›vata karmamayฤซ ล›aktiแธฅ sarvadฤ sarvฤ jฤซvinฤm || 9 ||

dฤ“vฤ“bhyaแธฅ svapadลdฤtrฤซ dhฤturdhฤtrฤซ krฬฅpฤmayฤซ |
hitฤyฤ sarva dฤ“vฤnฤแน sarvฤsura vinฤล›inฤซ || 10 ||

yลganidrฤ yลgarลซpฤ yลgadฤtrฤซ ca yลginฤm |

sid’dhi svarลซpฤ sid’dhฤnฤแน sid’dhidฤ sid’dhayลginฤซ || 1 1 ||

brahmฤnฤซ mahฤ“ล›varฤซ ca viแนฃแน‡umฤyฤ ca vaiแนฃแน‡avฤซ |
bhadradฤ bhadrakฤlฤซ ca sarva lลkฤ bhayaแน…karฤซ || 12 ||

grฤmฤ“ grฤmฤ“ grฤmadฤ“vฤซ grฬฅhฤdฤ“vฤซ grฬฅhฤ“ grฬฅhฤ“ |
satฤแน kฤซrtiแธฅ pratiแนฃแนญhฤ ca nindฤ tvam asatฤแน sadฤ || 13 ||

mahฤyud’dhฤ“ mahฤmฤrฤซ duแนฃtasanhฤra rลซpinฤซ |
rakแนฃฤ svarลซpฤ ล›iแนฃtฤnฤแน mฤtฤ“va hitakฤrinฤซ || 14 ||

vandyฤ pลซjyฤ stutฤ tvaแน ca brahmฤdฤซnฤแน ca sarvadฤ |
brahman’yฤ rลซpฤ viprฤnฤแน tapasya ca tapasvinฤm || 15 ||

vidyฤvidyฤvatฤแน tvฤแน ca bud’dhibud’dhimatฤแน satฤแน |
mฤ“ghasmrฬฅti svarลซpฤ ca pratibhฤ pratibhฤvatฤm || 16 ||

rฤgyฤแน pratฤparลซpฤ ca viแนฃฤแน vฤnijya rลซpinฤซm |
sraแนฃtau sruแนฃtiล›varลซpฤ tvaแน rakแนฃฤ rลซpฤ ca pฤlinฤซ || 17

tathฤntฤ“ tvฤแน mahฤmฤrฤซ viล›vasya viล›va pลซjitฤ“ |
kฤlarฤtriแธฅ mahฤrฤtriแธฅ mลharฤtriล›ca mลhinฤซ || 18 ||

duratyฤyฤ mฤ“ mฤyฤ tvaแน yayฤ sam’mลhitฤแน jagat |

yayฤ mugdhล hi vidvฤnล›ca mลkแนฃa mฤrgaแน na paล›yati || 19

ityฤtmanฤ krฬฅtaแน stลtraแน durgฤ durgฤyฤ durgฤ nฤล›anam |
pลซjฤ kฤlฤ“ patฤ“tyล hi sid’dhirbhavati vฤรฑcitaแธฅ || 20 ||

Click here to know the Puja Timings of Vijayadashami, Story of Durga Devi, Durga Aarti.

Leave a Comment